________________
हबोपजलघुवृतिः। आशिष्यऽकन् । ५।१। ७० । आशिषि गम्यायां धातोरकन स्यात् । जीवका। आशिषीति किम् । जीविका ॥ ७० ॥
तिक्कृतौ नाम्नि । ५।१।७१। .... आशीविषये संज्ञायां गम्यमानायां धातोस्तिक कृतश्च स्युः । शान्तिः । वीरभूः । वर्द्धमानः ॥७१ ॥ । कर्मणोऽण् । ५।१। ७२ ।
कर्मणः पराद्धातोरण स्यात् । कुम्भकारः ॥ ७२ ॥ शीलिकामिभक्ष्याचरीक्षिक्षमोणः।५।१।७३।
कर्मणः परेभ्यः एभ्यो णः स्यात् । धर्मशीला । धर्मकामा । वायुभक्षा । कल्याणाचारा । सुखप्रतीक्षा । बहुक्षमा ॥ ७३ ॥
गायोऽनुपसर्गाट् टक्।५।१।७४ । ___ कर्मणः परादनुपसर्गात् गायतेष्टक् स्यात् । वक्रगी। अनुपसर्गादिति किम् । खरुसंगायः ॥ ७४ ॥ - सुरासीधोः पिबः । ५।१। ७५।
आभ्यां कर्मभ्यां परादनुपसर्गात्पिबतेष्टक् स्यात् । सुरापी । सीधुपी ॥ ७५ ॥
आतोडोऽहावामः।५।१। ७६ ।
कर्मणः परादनुपसर्गाहावामावर्जादादन्ताद्धातोः स्यात् । गोदर्भ अह्वावाम इति किम् । स्वर्गहाया। तन्तुवायः। धान्यमायः ॥ ७६ ॥
समः ख्यः । ५।१।७७ ।