________________
२८३
स्वोपज्ञलघुकृति अद्यर्थाच्चाधारे । ५।१।१२। . आहारार्थाद्धातोर्गत्यर्थादेश्च यः क्तः स आधारे वा स्यात् । इदमेषां जग्धम् । तैर्जग्धम् । इदं तेषां यातम् । तैर्यातम् । इदमेषां शयितम्।तैःशयितम् । इदं गवां पीतम् । गोमिः पीतम् । इदं तेषां मुक्तम् । तैर्भुक्तम् ॥१२॥
क्त्वातुमम् भावे।५।१।१३ । एते धात्वर्थमात्र स्युः । कृत्वा । कर्तुम् । कारंकारं याति ॥ १३ ॥ भीमादयोऽपादाने । ५।१।१४। एते ऽपादाने स्युः । भीमः । भयानकः ॥ १४॥ संप्रदानाच्चान्यत्रोणादयः ।५।१।१५। संपदानादपादानाचान्यत्रार्थे उणादयः स्युः । कारः । कपिः ॥ असरूपोऽपवादे वात्सर्गः प्राक् .. .
क्तः।५।१ । १६ । इतः सूत्रादारभ्य स्त्रियां क्तिरित्यतःप्राक् योऽपवादस्तद्विषयेऽपवा. देनाऽसमानरूपऔत्सर्गिका प्रत्ययो वा स्यात् । अवश्यलाव्यम् । अवश्यलवितव्यम् । असरूप इति किम् । ध्यणियो न स्यात् । कार्यम् । प्राकक्तेरिति किम् । कृतिः। चिकीर्षा ॥ १६ ॥ ऋवर्णव्यञ्जनान्ताद् ध्यण। ५।१।१७।
ऋवर्णान्तात् व्यञ्जनान्ताच धातोय॑ण स्यात् । कार्यम्। पाक्यम्॥१७॥ पाणिसमवाभ्यां सजः ।५।१।१८। आभ्यां पराव सृजेये स्वाद। पाणिसा। समवसर्या रज्जः॥१८॥ उवर्णादावश्यके।५।१।१९ ।