________________
हेमशब्दानुशासनस्य
अवश्यम्मावे द्योत्ये धातोरुवर्णान्तात् ध्यण स्यात् । लाव्यम् । अव
श्यपाव्यम् ॥ ९९ ॥
२८४
आसुयुवपिरपिलपित्रपिडिपिदभिचम्या
नमः । ५ । १ । २० ।
आङ्पूर्वाभ्यां सुग्नम्भ्यां यौत्यादेश्च व्पण स्यात् । आसाव्यम् याव्यम् । वाप्यम् | राष्यम् । लाप्यम् । अपत्राप्यम् । डेप्यम् । दाम्यम् । आचाम्यम् ! आनाम्यम् ॥ २० ॥
वाssधारेऽमावास्या । ५ । १ । २१ ।
अपूर्वा स तेरा भारे व्यण धातोर्वा इखश्च निपात्यते । अमावस्या । अमावास्या ॥ २१ ॥
संचाय्यकुण्डपाय्यराजसूयं क्रतौ । ५।१।२२ ।
एते तावर्थे घ्यजन्ता निपात्यन्ते । संचाय्यः । कुण्डपाय्यः। राजसूयः ऋतुः ॥ २२ ॥
• प्रणाय्योनिष्कामासंमते । ५ । १ । २३ ।
प्रानियो व्यणायादेशौ स्यातां निष्कामेऽसंमतेचार्थे । प्रणाय्यः शिष्यश्चौरो वा ॥ २३ ॥ धाय्यापाय्यसान्नाय्यनिकाय्यमृङ्गमानह
विर्निवासे । ५ । १ । २४ ।
एते ऋगादिषु यथासङ्ख्यं ध्यणन्ता निपात्यन्ते । धाम्या ऋक् । पाय्यं मानय । साना इविः । निकाम्यो निवासः ॥ २४ ॥
परिचाग्योप्रचाय्यानरूपसमूहचित्य