________________
मग्नौ । ५।१।२५।। - एतेयौ निपात्यन्ते। परिवाग्यः। उपचाय्यः। आनाय्यः। समयः। . चित्यो वा ऽमिः ॥२५॥
याज्या दानर्चि। ५।१।२६ । यजेः करणदानर्चि व्यण स्यात् । याज्या ॥ २६ ॥
तव्यानीयौ । ५।१।२७। एतौ धातोर स्याताम् । कर्तव्यः । करणीयः ॥ २७॥
य एच्चातः।५।१।२८। स्वरान्ताद्धातोर्वः स्यात् जात एच। चेवर । मेवम् । देयम् । धेयम् ॥२८॥ शक्तिकिचतियतिशसिसहियजिभजि
पवर्गात् ।५।१।२९।। भ्यः पनर्मान्ताव या स्यात् । सक्यम् । तक्यम् । क्त्यम् । यत्यम् । शस्यम् । सह्यम् । गज्जम् । भज्यम् । तप्यम् । गम्यम् ॥ २९ ॥ . यमिमदिगदोऽनुपसर्यात् । ५। १।३० ।
एभ्योऽनुपसर्गेभ्यो यः स्यात् । यम्यम्। मद्यम् । गथम् । अनुपसर्गादिति किम् । आयाम्यम् ॥ ३०॥
चरेराडस्त्वगुरौ ।५।१।३१ । - अनुपसर्गाचरेराङ् पूर्वोत्त्वगुरौ यः स्यात् । चर्यः । आचों देशः । अगुराविति किन् । आचार्य ३१॥
वोपसावधपण्यमुषेयर्तुमलीग्री