________________
हैमशम्दानुशासनस्य . विक्रेये । ५।१। ३२ एते उपेयादिषु यथासङ्ख्यं यान्ता निपात्यन्ते । वर्या कन्या। उपसर्या गौः । अवद्यं गद्यम् । पण्या गौः॥३२॥ .
स्वामिवैश्येयः। ५।१।३३।
अर्तेः स्वामिवैश्ययोर्यः स्यात् । अर्यः स्वामी वैश्यो वा। आर्यो ऽन्यः ॥ ३३ ॥
वहयं करणे । ५।१।३४ । वहेः करणे यः स्यात् । वयं शकटम् ॥ ३४ ॥ नाम्नोवदः क्यच ।५।१ । ३५ ।
अनुपसर्गानाम्नः परादाक्यप् यौ स्याताम् । ब्रह्मोद्यम् । ब्रह्मवद्यम् । नाम्न इति किम् । वाद्यम्। अनुपसर्गादित्येव । प्रवाद्यम् ॥३५॥
हत्याभयं भावे । ५।१।३६ । --- अनुपसर्गानाम्नः परौहत्याभूयौ भावे क्यबन्तौ साधू स्तब्रह्महत्या। देवभूयं गतः । भाव इति किम् । श्वघात्या सा ॥ ३६॥
आग्निचित्या। ५।१।३७। अग्नेः पराचेः स्त्रीभावे क्या स्यात् । अग्निचित्या ॥ ३७॥
खेयमृषोये । ५।१।३८ । एतौ क्यबन्तौ साधू स्तः। निखेयम् । मृषोद्यम् ॥ ३८॥ कुप्यभिद्योध्यसिध्यतिष्यपुष्ययुग्याज्यसूर्य
- नाम्नि । ५।१।३९ ।
.
..