________________
स्कोपज्ञलघुवृत्तिः।
५१५ चवर्गदषहः समाहारे । ७।३ । ९८ ।
एतदन्तावन्द्वात्समाहारार्थादत् स्यात् । वात्वचम् । संपद्विपदम् । वास्त्विषम् । छत्रोपानहम् । समाहारइति । किम् प्रावृदशरयाम् ॥
द्विगोरनहोष्ट् । ७।३। ९९ ।
अन्नन्तादहन्नन्ताच समाहारार्थाद्विगोरद स्यात् । पञ्चतक्षी । पञ्चतक्षम् । यहः । दिगोरिति किम् । समह्नः ॥ ९९ ॥ . द्विरायुषः। ७।३।१०० ।
आभ्यां परो य आयुस्तदन्तात्समाहारार्थाद्विगोरट् स्यात् । व्यायुषम् । व्यायुषम् ॥१०० ॥
वाजलेरलुकः । ७।३।१०१।
वित्रिभ्यां परो योञ्जलिस्तदन्ताद्विगोरट् वा स्यात्। नचेद्विगुस्तद्धितलुगन्तः। द्वयञ्जलम् । व्यञ्जलि। व्यञ्जलमयम् । व्यञ्जलिमयम् । अलुक इति किम् । द्वयञ्जलिर्घटः ॥११॥
. खायों वा । ७।३।१०२ । __ खार्यन्ताद्विगोरलुकोऽड् वा स्यात् । द्विखारम् । दिसारि । पञ्चखारधनः । पञ्चखारीधनः ॥ १०२॥
वाद्धाच्च । ७।३।१०३। अीत् परा या खारी तदन्तात्समासादलुकोड्वा स्यात् । अर्द्धखारम् । अर्द्धखारी ॥ १०३ ॥
नावः । ७।३।१०४ । अर्द्धात्परोयो नौस्तदन्तात्समासाद्विगोश्वाऽलुकोऽट् स्यात् । अर्द्धनावम् । अर्द्धनावी । पञ्चनावम् । अलुक इत्येव द्विनौः ॥ १०४ ॥