________________
हैमझन्दामुशासनस्य शरदादेः । ७।३। ९२। शरदायन्तादव्ययीभावादत् स्यात् । उपशरदम् । प्रतित्यदम् ॥
जराया जरस च । ७।३। ९३ । जरान्तादव्ययीभावादत् स्यात् । तद्योगे च जराया जरस् । उपजरसम ॥ ९३ ॥ सरजसोपशुनानुगवम् । ७।३।९४।
एतेऽव्ययीभावा अदन्ता निपात्याः । सरजसं भुङ्क्ते । उपशुनमास्ते । अनुगवमनः ॥ ९४ ॥ जातमहहादुक्ष्णः कर्मधारयात्।७।३।९५॥
· एभ्यः परो य उक्षा तदन्तात्कर्मधारयादत् स्यात् । जातोक्षः। महोक्षः। वृद्धोक्षः । कर्मधारयादिति किम् । जातस्योक्षा जातोक्षां ॥९५ ॥ स्त्रियाः पुंसो इन्द्वाच्च । ७।३। ९६ ।
स्त्रियाः परो यः पुंमांस्तदन्तात् बन्दाकर्मधारयाचात् स्यात् । स्त्रीपुंसौ । स्त्रीपुंसः शिखण्डी ॥ ९६ ॥
ऋक्सामय॑जुषधेन्वनडुहवाङ्मनसाऽहोरात्ररांत्रिंदिवनतंदिवाऽहर्दिवोर्वष्ठीवपदष्ठीवाक्षिभुवदारग
वम् । ७।३।९७। एते इन्द्रा अदन्ता निपात्याः। ऋक्सामे । ऋग्यजुषम् । धेन्वनडुहौ। वाङ्मनसे । अहोरात्रः । रात्रिंदिवम् । नक्तंदिवम् । अर्हार्दवम् । ऊर्वष्ठीवम् । पदष्ठीवम् । अक्षिध्रुवम् । दारगवम् ॥ ९७ ॥