________________
. ११८
हैमशन्दानुशासनस्य । नरिका मामिका । २।४।११२ ।
नरिकामामिकयोरित्वं निपात्यते । नरिका । मामिका ॥ ११२ ॥ तारकावर्णकाऽष्टका ज्योतिस्तान्तव पितृदै
वत्ये । २।४।११३ । एतेष्वर्थेषु यथासंख्यमेते इवर्जा निपात्यन्ते । तारका ज्योतिः । वर्णका प्रावरणविशेषः । अष्टका पितृदेवत्यकर्म ॥ ११३ ॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचद्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ द्वितीयाध्यायस्य चतुर्थः पादः समाप्तः ॥ २ ॥
अई।
धातोः पूजार्थस्वतिगतार्थाधिपर्यतिक्रमार्थाऽतिवर्जः प्रादिरुपसर्गः
प्राक् च।३।१।१। धातोः सम्बन्धी तदर्थद्योती प्रादिरुपसर्गः स्यात् । स च धातोः माक् न परो न व्यवहितः । पूजार्थों स्वती गतार्थावधिपरी अतिक्रमार्थमतिञ्च वर्जयित्वा । प्रणयति । परिणयति । धातोरिति किम् । वृक्षं वृक्षमभिसेकः । पूजार्थस्वत्यादिवर्जनं किम् । सुसिक्तम् । अतिसिक्तम् भवता । अध्यागच्छति । आगच्छत्यधि । पर्यागच्छति । आगच्छति परि । अतिसिक्त्वा । धातोरिति प्राक् चेति च गतिसंज्ञां यावत् ॥ १॥ ऊर्याद्यनुकरणविडाच श्च गतिः।३।१।२।