________________
हैमशब्दानुशासनस्य सकोऽस्य स्वरादौ प्रत्यये लुक स्यात् । अधुक्षाताम् ॥ ७५ ॥ दरिद्रोऽद्यतन्यां वा।४।३। ७६ ।
दरिद्रोऽद्यतन्यां विषये -लुग्वा स्यात् । अदरिद्रीत् । अदरिद्रासीत् ॥ ७६ ॥ अशित्यस्सन्णकचणकानटि ।४।३।७७॥
सादिसन्नादिवर्जे अशिति विषये दरिद्रोलग स्यात् । दुर्दरिद्रम् । अशितीति किम् । दरिद्राति । सन्नादिवर्जनं किम् । दिदरिद्रासति । दरिद्रायको याति । दरिद्रायकः । दरिद्राणम् ॥ ७७ ॥ व्य जनाद् देः सश्च दः।४।३।७८।
धातोर्व्यञ्जनान्तात्परस्य देलक स्याद् यथा सम्भवं धातोःसोद च । अचकात् । अजागः । अविमः । अन्वशात् । व्यञ्जनादिति किम् । अयात् ॥ ७८॥
सेः सुद्धाचा । ४।३। ७९ । व्यञ्जनान्ताद्धातोः परस्य सेलक् स्यात यथासम्भवं सदधांवा रुश्च । अचकास्त्वम् । अचकात्वम् । अमिनस्त्वम् । अभिनत्त्वम् । अरुणस्त्वम् । अरुणत्त्वम् ।। ७९ ॥
योऽशिति । ४।३। ८०। धातोर्व्यञ्जनान्तात्सरस्य योऽशिति प्रत्यये लुक् स्यात् । जङ्गमिता। व्यञ्जनादित्येव । लोलूयिता । अशितीति किम् । बेभिद्यते ॥ ८ ॥
.. क्यो वा ।४।३।८१।
धातोर्व्यञ्जनात्परस्य क्योऽशिति प्रत्यये लुग्वा स्यात् । समिधिध्यति । समिध्यिष्यति । दृषदिष्यते । इषधिष्यते ॥ ८१॥