________________
२५५
स्वोपालपुतिः। सनस्तत्रावा ।४।३। ६९।। सनोलुपि सत्यामावा स्यात् । असात । असत । असाथाः। असथाः। तत्रेति किम् । असनिष्ट ॥ ६९॥
धुट् ह्रस्वाल्लुगनिटस्तथोः।४।३।७०॥
धुडन्तात् हस्तान्ताच धातोः परस्यानिटः सिचस्तादौ थादौ व लुक स्यात् । अमित्त । अमित्थाः। अकृत। अकृयाः अनिट इति किम् । व्यद्योतिष्ट ॥ ७॥
इट ईति । ४।३। ७१ । इटः परस्य सिच ईति लुक् स्यात् । अलावीत् । इट इति किम् । अकार्षीत् । ईतीति किम् । अमणिषम् ॥७१ ।।
सोधि वा।४।३। ७२ । धातोर्धादौ प्रत्यये सोलुग्वा स्यात् । चकाधि । चकाद्धि । अलविध्वम् । अलविवम् ॥ ७२ ॥
अस्तेः सिहस्त्वेति । ४।३। ७३।
अस्तेः सः सादौ प्रत्यये लुक स्यात् एति तु सोहः । असि । व्यतिसे । व्यतिहे । भावयामहे ॥ ७३ ॥
दुहदिहलिहगुहोदन्त्यात्मने वा
सकः।४।३।७४। एभ्यः परस्य सकोदन्त्यादौ आत्मनेपदे लुग्वा स्यात् । अदुग्ध । अधुक्षत । अदिग्धं । अधिक्षत । अलीदाः । अलिक्षथाः । न्यगुहहि । न्यघुक्षावहि । दन्त्य इति किम् । अधुक्षामहि ॥ ७४॥ .
स्वरेऽतः। ४।३। ७५ ।