________________
स्वोपज्ञलघुवृत्तिः ।
१८१.
विनयते । कर्तृस्थेति किम् । चैत्रो मैत्रस्य मन्युं विनयति । अमूर्त्तेति किम् । गडुं विनयति | आप्येति किम् । बुद्धया विनयति ॥ ४० ॥ शदेः शिति । ३ । ३ । ४१ ।
शिद्विषयाच्छदेः कर्त्तर्यात्मनेपदं स्यात् । शीयते । शितीति किम् । शत्स्यति ॥ ४१ ॥
म्रियतेरद्यतन्याशिषि च | ३ | ३ | ४२ |
अतोऽद्यतन्याशीर्विषयाच्छिद्विषयाच्च कर्त्तर्यात्मनेपदं स्यात् । अमृत । मृषीष्ट । म्रियते । अद्यतन्याशिषिचेति किम् । ममार ॥ ४२ ॥ क्यङ्क्षो नवा । ३ । ३ । ४३ ।
क्यङ्घन्तात्कर्त्तर्यात्मनेपदं वा स्यात् । निद्रायति । निद्रायते ॥
युद्धयोऽद्यतन्याम् । ३ । ३ । ४४ ।
तादिभ्योऽद्यतनीविषये कर्त्तर्यात्मनेपदं वा स्यात् । व्यद्युतत् । व्यद्योतिष्ट । अरुचत् । अरोचिष्ट | अद्यतन्यामिति किम् । द्योतते ॥४४॥ वृद्भयः स्यसनोः । ३ । ३ । ४५ ।
वृदादेः पञ्चतः स्यादौ प्रत्यये सनि च विषये कर्त्तर्यात्मनेपदं वा स्यात् । वर्त्स्यति । वर्त्तिष्यते । विवृत्सति । विवर्त्तिषत । स्यसनोरिति किम् | वर्त्तते ।। ४५ ।
कृपः श्वस्तन्याम् । ३ । ३ । ४६ । कृपः श्वस्तनीविषये कर्त्तर्यात्मनेपदं वा स्यात् । कल्तासि । कल्पितासे ॥ ४६ ॥
क्रमोऽनुपसर्गात् । ३ । ३ । ४७ ।
अविद्यमानोपसर्गात्क्रमतेःकर्त्तर्यात्मनेपदं वा स्यात् । क्रमते । क्रामति । अनुपसर्गादिति किम् । अनुक्रामति ॥ ४७ ॥