________________
३०१
. स्वोपालप्रवृत्तिः। स्थापास्नात्रः कः । ५।१।१४२।
नाम्नः परेभ्य एभ्यः कः स्यात् । समस्थः । कच्छपः । नदीष्णः । धर्मत्रम् ॥ १४२ ॥ शोकापनुदतुन्दपरिमृजस्तम्बरमकर्णेजपंप्रियालसहस्तिसूचके ।५।१।१४३ ।
एते यथासङ्ख्यं प्रियादिष्वर्थेषु कान्ता निपात्यन्ते । शोकापनुदः प्रियः। तुन्दपरिमृजोऽलसः। स्तम्बेरमो हस्ती। कर्णेजपोतिखला एष्विति किम् । शोकापनोदो धर्माचार्यः ॥ १४३ ॥
मूलविभुजादयः । ५।१।१४४ । एते कान्ता यथादर्शनं निपात्यन्ते। मूलविभुजोरथ। कुमुदं कैरवम् ॥
दुहेर्दुघः। ५।१ । १४५। . नाम्नः पराद् दुहेर्दुघः स्यात् । कामदुधा ॥ १४५ ॥....।
भजो विण । ५। १। १४६ । नाम्नः पराद् भर्विण स्यात् । अर्द्धमाक् ॥ १४६ ॥.. मन्वन्क्वनिस्विच क्वचित् ।५।१।१४७॥
.नाम्नः पराद्धातोरेते यथा लक्ष्यं स्युः । मन् । इन्द्रशर्मा । वन । विजावा। क्वनिए । सुधीवा । विच । शुभंयाः ॥ १४७॥
क्विप् । ५। १ । १४८ । नाम्नः पराद्धातोयथालक्ष्यं विए स्यात् । उखाश्रत् ॥ १४८ ॥ स्पृशोऽनुदकात् । ५।१ । १४९ ।