________________
हेमशब्दानुशासनस्य
नाडीघटीखरीमुष्टिनासिकावाताद्
ध्मश्च । ५ । १ । १२० ।
एभ्यः कर्मभ्यः परादध्मदेश्व खश स्यात् । नाडिन्धमः । नाडिन्धयः । घटिन्धमः । घटिन्धयः । खरिन्धमः । खरिन्धयः । मुष्टिन्धमः । मुष्टिन्धयः । नासिकन्धमः । नासिकन्धयः । वातन्धमः । वातन्धयः ॥ १२० ।। पाणिकरात् । ५ । १ । १२१ ।
१९८
आभ्यां कर्मभ्यां परात् ध्मः खश स्यात् । पाणिन्धमः । करन्धमः ॥
। १२२ ।
कूलादुदुजोद्वहः । ५ ।
१
कूलात्कर्मणः पराभ्यामाभ्यां खश् स्यात् । कूलमुड्डजः । कूलमुद्वहः १२२॥ वहाभ्रालिहः । ५ । १ ।
१२३ । आभ्यां कर्मभ्यां पराल्लिहः खश स्यात् । वहंलिहः । अभ्रंलिहः ॥
बहुविध्वरुस्तिलात्तुदः । ५ । १ । १२४ ।
एभ्यः कर्मभ्यः परादेः खश स्यातं । बहुन्तुदः । विधुन्तुदः । अरुन्तुदः । तिलन्तुदः ॥ १२४ ॥
ललाटवातशर्द्धात्तपाऽजहाकः ।५।१।१२५।
एभ्यः कर्मभ्यः परेभ्यो यथासङ्ख्यं तपाऽजहागभ्यः खशं स्यात् । ललाटन्तपः । वातमजः । शर्द्धअहः ।। १२५ ।।
असूर्योग्राद् दृश: । ५ । १ । १२६ । आभ्यां कर्मभ्यां पराहृशेः खश् स्यात् । असूर्यम्पश्यः । उग्रम्पश्यः॥ इरम्मदः । ५ । १ । १२७।
इरापूर्वान्मदेः खश स्यात् । इरम्मदः ॥ १२७ ॥
1