________________
पि
१०३
खोपलाप्तिः। ब्रह्मणः परादेर्णिन स्यात् । ब्रह्मवादी ॥ १५६ ॥
व्रताभीक्ष्ण्ये । ५।१।१५७।
अनयोर्गम्यमानयो नाम्नः पराद्धातोर्णिन स्यात् । स्थण्डिलवर्ती । क्षीरपायिण उर्शानराः ॥ १५७॥ .. करणाद्यजो भूते । ५।१।१५८ ।
करणार्यान्नाम्नः पराभूतार्थात् यजेणिन् स्यात् । अमिष्टोमयाजी ॥ १५८॥ निन्द्ये व्याप्यादिन्विक्रियः ।५।१।१५९।
व्याप्यान्नाम्नः परात् भूतार्थाद्विकियः कुत्से कतरीन् स्यात् । सोपविक्रयी । निन्द्य इति किम् । धान्यविक्रायः॥ १५९ ।।
हनो णिन् । ५।१।१६०॥ व्याप्यात् परात् भूतार्थाद्धन्ते निन्ये कर्तरि णिन् स्यात् । पितृघाती॥ १६० ॥ ब्रह्मभ्रणवृत्रात क्विप् । ५।१।१६१ । - एभ्यः कर्मभ्यः पराभूतार्थाद्धन्तेः विवप् स्यात् । ब्रह्महा। भ्रूणहा । वृत्रहा ॥ १६१॥ कृगः सुपुण्यपापकर्ममन्त्रपदात्।५।१।१६२। .. सोः पुण्यादेश्च कर्मणः परात् मूतार्थात् कृगः क्विा स्यात् । सुकृत् । पुण्यकृत् । पापकृत् । कर्मकृत् । मन्त्रकृत् । पदकृत् ।। १६२॥ ...
सोमात्सुगः।५।१।१६३ । सोमाद्ययात्परात् भूतार्थात् सुगः विप् स्यात् । सोमसुत् ॥
अग्नेश्चेः । ५।१।१६४।