________________
३.४
हेमशंन्दानुशासनस्य अमेव्याप्यात्परात् भूतार्थाचेः विप् स्यात् । अग्निचित् ॥ १६४॥ कर्मण्यग्न्यर्थे । ५। १।१६५। कर्मणः परात् भूतार्थाचेः कर्मण्यग्न्यर्थे किए स्यात् । श्येनचित् ॥
दृशः कनिप् । ५।१।१६६ । व्याप्यात्परात् भूतार्थात् दृशेः कनिए स्यात् । बहुदृश्वा ॥१६६॥ सहराजभ्यां कृग्युधेः।५।१।१६७।
आभ्यां कर्मभ्यां पराद् भूतार्थात् कृगो युधेश्व कनिप् स्यात् । सहकृत्वा । सहयुध्वा। राजकृत्वा । राजयुध्धा ॥ १६७ ॥
अनोजने र्डः।५।१।१६८। कर्मणः परादनुपूर्वात् भूतार्थाजनेर्डः स्यात् । पुमनुजः ॥ १६८ ॥
सप्तम्याः ।५।१ । १६९। सप्तम्यन्ताबूतार्थाजनेर्डः स्यात् । मन्दुरजः ॥ १६९ ॥ अजातेः पञ्चम्याः ।५।१।१७०।
पञ्चम्यन्तादजात्यर्थात् भूतार्थात् जनेर्डः स्यात् । बुद्धिजः। अजातेरिति किम् । गजाजातः ॥ १७० ॥
क्वचित् । ५।१ । १७१ । उक्तादन्यत्रापि यथालक्ष्यं डः स्यात् । किञ्जः। अनुजः। अजः। सीजः। ब्रह्मज्यः। वराहः । आखः ॥ १७१ ॥
सुयजोनिप् । ५।१।१७२।
अम्यां भूतार्थाम्यां वनिए स्यात् । सुत्वानो। यज्वा ॥ १७२ ॥ . जूषोऽतृः ।५।१।१७३।