________________
हेमशब्दानुशासनस्य निर्गो देशे।५।१। १३३॥ निः पूर्वाद् गमेराधारे देशे डः स्यात् । निर्गो देशः॥ १३३॥
शमो नाम्न्यः ।५।१।१३४। . शमो नाम्नः पराद्धातोः संज्ञायामः स्यात् । शम्भवोर्हन् । नाम्नीति किम् । शङ्करी दीक्षा ॥ १३४ ॥ पार्थादिभ्यः शीङः।५।१।१३५ ।
एभ्यो नामभ्यः पराच्छीडो अ स्यात् । पार्शशयः ॥ १३५॥ ऊर्ध्वादिभ्यः कर्तुः । ५। १ । १३६ ।
एभ्यः कर्तृवाचिभ्यः पराच्छीको अः स्यात् । ऊर्चशयः । उत्तानशयः॥ १३६ ॥
आधारात् । ५।१।१३७। . आधारान्नाम्नः पराच्छीको अ स्यात् । खशयः ॥ १३७ ॥
चरेष्टः । ५। १ । १३८ । आधारात् परात् चरेष्टः स्यात् । कुरुचरी ॥ १३८ ॥ भिक्षासेनादायात् । ५। १ । १३९ । एभ्यः परात् चरेष्टः स्यात् । भिक्षाचरी। सेनाचरः। आदायचर॥१३९। पुरोऽग्रतोऽग्रे सतः । ५१ । १४०। एभ्यः परात्सर्तेष्टः स्यात् । पुरःसरी। अग्रतःसरः। अग्रेसरः॥ १४० ॥ - पूर्वात् कर्तुः। ५। १।१४१।
पूर्वात् कर्तृवृत्तेः परात सर्तेष्टः स्यात् । पूर्वसरः । कर्तुरिति किम् । प्रसारः॥ १४.१॥ .... .. .. ..........