________________
स्वोपालपुतिः। नग्नपलितप्रियान्धस्थूलसुभगाढ्यतदन्ताळ्यर्थेऽच्वेर्भुवःखिष्णुखुको।५।१।१२८॥
नग्नादिभ्यः केवलेभ्यस्तदन्तेभ्यश्चाऽच्च्यन्तेभ्यश्च्व्यर्थवृत्तिभ्यः परा. ब्रुवः खिष्णुखुको स्याताम् । नग्नम्भविष्णुः । नमम्भावुकः । पलितम्भविष्णुः। पलितम्भावुकः। प्रियम्भविष्णुः । प्रियम्भावुकः। अन्धम्भाविष्णुभ अन्धम्मावुकः । स्थूलम्भविष्णुः । स्थूलम्भाबुकः । सुभगम्मविष्णुः । सुभगम्भावुकः। आढयम्भविष्णुः । आढयम्भावुकः । तदन्तः। सुनग्नम्भविष्णुः । सुनमम्भावुक इत्यादि। अच्वेरिति किम् । आढयीभविता ॥
कृगः खनट् करणे । ५।१ । १२९ । . नमादिभ्योऽध्वन्तेभ्यश्च्व्यर्थवृत्तिभ्यः परात् कृगः करणे खनद स्यात्। नमकरणं द्यूतम् । पलितङ्करणम् । प्रियङ्करणम् । अन्धङ्करणम् । स्थूलकरणम्। सुभगङ्करणम् । आढयङ्करणम् ।सुनमङ्करणम् । व्यर्थ इति किम् । नमकरोति छूतेन ।। १२९ ॥ . भावे चाशिताद् भुवः खः। ५।१।१३०।
आशितात्परानुवोभावकरणयोः खः स्यात् । आशितम्भवस्ते । आशितम्भव ओदनः ॥ १३०॥ ___ नाम्नोगमः खड्डौच विहायसस्तु
विहः । ५।१।१३१ । नाम्नः पराद् गमे खड्डखाः स्युः विहायसो विहश्चतुरङ्गः तुरगः। विहङ्गः। विहगः । तुरङ्गमः । विहङ्गमः । सुतगमो मुनिः ॥ १३१॥
सुगदुर्गमाधारे ।५।१।१३२। मुदुल् पराद् गमेराधारे डः स्यात् । सुगः । दुर्ग:पन्याः ॥१२॥