________________
१९४
हेमसान्दानुशासनस्य . नाडीघटीखरीमुष्टिनासिकावाताद्
ध्मश्च । ५।१।१२० । एभ्यः कर्मभ्यः परामद्देश्च खश स्थात्। नाडिन्धमः। नाडिन्धयः। घटिन्धमः । घटिन्धयः। खरिन्धमः । खरिन्धयः । मुष्टिन्धमः। मुष्टिन्धयः। नासिकन्धमः । नासिकन्धयः । वातन्धमः । वातन्धयः ॥ १२० ॥
पाणिकरात् । ५।१ । १२१ । आभ्यां कर्मभ्यां परात् ध्मः खश स्यात् । पाणिन्धमः । करम्धमः॥ कूलादुद्रुजोद्वहः । ५।१।१२२ । कूलात्कर्मणः पराभ्यामाभ्यां खश् स्यात् ।कूलमुगुजः। कूलमुहः१२२॥
वहाभ्राल्लिहः। ५। १। १२३ । आभ्यां कर्मभ्यां पराल्लिहः खश स्यात् । वहलिहः । अभ्रंलिहः॥ बहुविध्वरुस्तिलातुदः।५।१।१२४ ।
एभ्यः कर्मभ्यः पराजुदेः खश स्यात् । बहुन्तुदः । विधुन्तुदः । अरुन्तुदः । तिलन्तुदः ॥ १२४ ॥ ललाटवातश‘त्तपाऽजहाकः।५।१।१२५।
एभ्यः कर्मभ्यः परेभ्यो यथासङ्ख्यं तपाऽजहागभ्यः खश स्यात् । ललाटन्तपः । वातमजः। शर्द्धअहः ॥ १२५ ॥ असूर्योग्राद् दृशः । ५।१।१२६ । आभ्यां कर्मभ्यां पराशेः खश स्यात् । असूर्यम्पश्यः । उग्रम्पश्यः॥
इरम्मदः ।५।१।१२७। . इरापूर्वान्मदेः खश स्यात् । इरम्मदः ॥ १२७ ॥