________________
स्वोपज्ञलघुवृत्तिः। अब्धौ जलाधारे नाम्नि च मतो उदन्वान्निपात्यते । उदन्वान् घटः । उदन्वान समुद्रः । ऋषिः आश्रमश्च ॥९७॥
राजन्वान् सूराज्ञि।२।१। ९८ ।
सुराजकेर्थे राजन्वान् मतौ निपात्यते । राजन्वान् देशः।राजन्वत्यः प्रजाः ॥९८॥
नोादिभ्यः।२।१। ९९ । ऊादिभ्यो मतोर्मोवोन स्यात् । ऊम्मिमान् । दल्मिमान् । इत्यादि । ९९॥ मासनिशासनस्य शसादौ लुग्वा।२।१।१००।
शसादौ स्यादावेषां लुग्वा स्यात्। मासः मासान् । निशः निशा। आसनि आसने ॥ १०॥ दन्तपादनासिकाहृदयासृग्यूषोदकदोर्यकृच्छकृतो दत्पन्नस्हृदसन्यूषन्नुदन्
दोषन्यकञ्छकन् वा।२।१।१०१। शसादौ स्यादौ दन्तादीनां यथासंख्यं दत् इत्यादयो वा स्युः। दतः दन्तान् । पदः पादान । नसा नासिकया। हृदि हृदये । अस्ना अमृजा। यूष्णा यूषण । उदना उदकेन । दोष्णा दोषा। यका यकृता । शना शकृता ॥ १०१॥ यस्वरे पादः पदणिक्यघुटि।२।१।१०२।
णिक्यघुट वर्जे यादौ स्वरादौ च प्रत्यये पादन्तस्य पद् स्यात् । वैयाघ्रपद्यः। द्विपदः पश्य । पादयतेः किपि । पाद् । पदी कुले । यस्वर