________________
हेमशब्दानुशासनस्य पुनरेकेषाम् । ४।१।१०। एकेषां मते द्वित्वे कृते पुनर्दिवं स्यात् । मुसोषुपिषते । एकेषामिति किम् । सोषुपिषते ॥ १० ॥
यिः सन्वर्ण्यः । ४।१।११। ईष्र्यो द्वित्वमाजोयिः सन् वा द्विः स्यात् । ईयियिषति । ईयिषिपति ॥ ११॥
हवः शिति।४।१।१२। - जुहोत्यादयः शिति द्विः स्युः । जुहोति ॥ १२ ॥ चराचरचलाचलपतापतवदावदघनाघन
पाट्रपटं वा।४।१।१३। - एते चि कृतद्वित्वादयोवा निपात्यन्ते । चराचरः। चलाचलः । पतापतः। वदावदः। घनाघनः । पाटूपटः। पक्षे । चरः। चला। पतः वदः। हनः । पटः ॥ १३॥
चिक्लिदचक्रसम् । ४।१।१४। एतौ केऽचि च कृतद्धित्वौ निपात्येते । चिक्लिदः। चक्रसः ॥१४॥ दास्वत्साहन्मीदवत् । ४।१।१५।
एते कसावदित्वादयोनिपात्यन्ते । दास्खासौ । साहांसी । मीदवांसौ ॥१५॥ ज्ञप्यापोज्ञीपीप् न च द्विः सिसनि।४।१।१६।
ज्ञपेरापेश्च सादौ सनि परे यथासंख्यं ज्ञीपीपौ स्यातां नचाउनयोरेकस्वरोंऽशोद्धिः स्यात् । जीप्सति । ईप्सति । सीति किम् । जिज्ञपयिषति ॥ १६ ॥