________________
५६८ .
हैमशब्दानुशासनस्य [रुधादिगणे ११३ बुडत उत्सर्गे च ३ विचूपी पृथग्भावे ११४ ब्रुड भ्रुडत् संघाते ४ युपी योगे ११५ टुड हुड त्रुडत् निमज्जने । ५ क्षुदंपी संपेषे . ११६ चुणत् छेदने
६ भिदंपी विदारणे ११७ डिपत् क्षेपे
७ छिद्रूपी द्वैधीकरणे ११८ छुरत् छेदने ८ उदृपी दीप्तिदेवनयोः ११९ स्फुरत् . स्फुरणे.
ऊतृदृपी हिंसानादरयोः १२० स्फुलत संचये च
इति उभयतोभाषाः । इति परस्मैभाषाः।
१० पृचैप संपर्के
११ वृचैप वरणे १२१ कुंङ् क्रुङत् शब्दे १२२ गुरैति उद्यमे
१२ तंबू तंजौप संकोचने
१३ भंजौंप आमर्दने वृत्कुटादिः ।
१४ भुजंप पालनाभ्यवहारयोः
१५ अंजौप व्यक्तिमूक्षणकान्तिगतिषु १२३ पुत् व्यायामे
१६ ओविजैप भयचलनयोः १२४ दृङ्त आदरे
१७ कृतैप संवेष्टने १२५ धुत् स्थाने
१८ उंदैप क्लेदने १२६ ओविजैति भयचलनयोः
| १९ शिष्लंए विशेषणे १२७ ओलजैङ् ओलस्जैति ब्रीडे
२० पिप्लंप संचूर्णने १२८ ष्वजित् सङ्गे
| २१ हिसु सृहप हिंसायाम् १२९ जुषैति प्रीतिसेवनयोः
इति परस्मैभाषाः। इति आत्मनेभाषाः। इति तुदादयस्तितो धातवः ।
| २२ खिदिप दैन्ये १ रुबॅपी आवरणे | २३ विदिप विचारणे २ रिचूंपी विरेचने . . २४ जिइंधैपि दीप्तौ ..