________________
आत्मनेपदिनः ]
इति आत्मभाषा: । इति रुधादयः पितोधातवः
९ तनूयी विस्तारे
२ षणूयी
दाने
३ क्षणू क्षिणूयी हिंसायाम्
४ ऋणयी गतौ
५ तृणूयी अदने
६
घृणूयी
दीप्तौ
इति उभयताभाषाः ।
१
२
वनूयि याचने
मनूयि बोधने
इति आत्मने भाषाः ।
इति तनादयो यितोधातवः
०
१ डुकींगश द्रव्यविनिमये
२ . बिंग्श् ३ प्रींगंश ४ श्रींगूश
पाके
५ मींगूश हिंसायाम्
बन्ध
तृप्तिकान्त्योः
६ युंग्श् बन्धने
७
स्कुंश आप्रवणे
क्नूग्श
शब्दे
७२
८
हिंसायाम्
९ दूगश ग्रहीश उपादाने
१०.
११ पूगश
पवने
हैमधातुपाठः ।
१२ लूगूश छेदने
१३ धूगश
स्तृगश
कृगश
१४
१५
१६
३
४
१
२ रींश
लींश
५
६
वृगश
७
८
इति उभतोभाषाः ।
ज्यांश हानौ
पृश्
वृश्
भृश्
१०
दृश्
११ शृश्
कम्पने
आच्छादने
हिंसायाम्
वरणे :
ब्लींश
ब्लींश
प्लश
मृ शृश् हिंसायाम्
१२ नॄश्
१३ गश्
१४ ऋश्
१५ ज्ञांश
१६ क्षिषज्ञ
१७ त्रीश
गतिरेषणयोः
श्लेषणे
वरणे
गतौ
पालनपूरणयोः
भरणे
भर्जने व
विदारणे
योहान
नये
शब्दे
गतौ
वृत्वादिः ।
त्वादिः ।
५६९
अवबोधने
हिंसायाम्
बरणे