________________
५७०
१८ श्रीश् भरणे १९ हेठश् भूतप्रादुर्भावे २० मृडश् सुखने
१ चुरण्
२ पृण्
३
२१ श्रम्यश्• विमोचनप्रतिहर्षणयोः ४
२२ मन्थश् विलोडने
२३ ग्रन्थश् संदर्भे
२४ कुन्थन् संक्लेशे
२५ मृदभू क्षोदे २६ गुधश्- रोषे २७ बन्धश् बन्धने
२८ क्षुभशू संचलने
२९ भ तुभशु हिंसायाम्
३० खवश हेठश् वत् ३१ क्लिशौशु विबाधने
३२ अशश् भोजने
शब्दानुशासनस्य
३३ इषश् आभीक्ष्ण्ये
३४ विषश् विप्रयोगे
३५ पुष प्लुषश् स्नेहसेचम पूरणेषु
३६ मुषश् स्तेये
३७ पुषश् पुष्टौ
निष्कर्षे
३८ कुषश् ३९ प्रसुश् उञ्च्छे
इति परस्मैभाषाः ।
१ वृन् सम्भक्तौ
इति श्रात्मने भाषाः । इति ऋयादयः शितोधावणः
५
६
घृण
शुल्क वल्कण् भाषणे
नक्क धक्कण नाशने
चक्क चुक्कण् व्यथने बन्धने
७
टकुण्
८ अर्कण स्तवने
९
पिञ्चन् कुट्टने
१० पचण् विस्तारे
म्लेछण्
म्लेछने
ऊर्जण
बलप्राणनयोः
युज पिजण हिंसा बलदाननिके
तनेषु
१४ क्षुजुण् कुछ्रजीवने
१५ पूजणू पूजायाम् गज मार्जण शब्दे
तिजणू निशाने
वज ब्रजण् मार्गणसंस्कारगत्योः
११
१२
१३
१६
१७
१८
१९ रुजण्
२० नटण्
[पुरादिगणे
स्तेये
पूरणे
स्रवणे
२१
२२ कुट्टण्
हिंसायाम्
अवस्यन्दने
तुट चुटे चुटु छुटुण् छेदने
कुत्सने च
पुट्ट चुट्ट पुट्टण अल्पीभावे
२३
२४
पुट मुटम् संचूर्णने २५ अट्ट स्मिटण अनादरे