________________
हैमशब्दानुशासनस्य उष्णादिभ्यः कालात ।६।३।३३। उष्णादिपूर्वपदात्कालान्ताच्छेषेऽर्थे ईयः स्यात् । उष्णकालीयम् ॥ व्यादिभ्यो णिकेकणौ ।६।३।३४। ' एभ्यो यः कालस्तदन्ताच्छेषेऽर्थे णिक इकण चस्यात् । वैकालिका। वैकालिकी । आनुकालिका । आनुकालिकी ॥३४॥
काश्यादेः। ६।३।३५ । एभ्यो दुभ्यः शेषेऽर्थे णिकेकणौ स्याताम् । काशिका । काशिकी । वैदिका । वैदिकी ॥ ३५॥
वाहीकेषु ग्रामात् । ६।३।३६। एषु प्रामाहोः शेषेऽर्थे णिकेकणो स्याताम् । कारन्तपिका । कारन्तपिकी ॥ ३६॥
वोशीनरेषु । ६।३। ३७। एषु प्रामार्थादोः शेषेऽर्थे णिकेकणौ वा स्याताम् । आह्वजालिका। आहजालिकी । आह्वजालीयः ॥ ३७ ।।
वृजिमद्राद्देशात्कः।६।३ । ३८ । वृजिमद्रशब्दाभ्यां देशवाचिभ्यां शेषेऽर्थे कः स्यात् । वृजिका मंद्रका
उवर्णादिकण । ६।३। ३९ । उवर्णान्ताद्देशार्थाच्छेषेऽर्थे इकण स्यात् । शाबरजम्बुकः ॥ ३९ ॥
दोरेव प्राचः । ६।३। ४० । प्राग्देशार्थादुवर्णान्ताहोरेवेकण स्यात् । आषाढजम्बुकः ॥ ४० ॥
इतोऽका । ६।३।४१ ।