________________
३९९
स्वोषज्ञलघुवृत्तिा। उदगग्रामाद्यकृल्लोम्नः ।६।३।२५।
उदग्ग्रामवाचिनो यकृल्लोमनशब्दाच्छषेऽर्थे ऽज्ञ स्यात् । याकृल्लोमः। उदग्ग्रामादिति किम् । अन्यस्मादण याकृल्लोमनः ॥२५॥ गोष्ठीतैकीनकेतीगोमतीशूरसेनवाहीकरोम
कपटच्चरात् । ६।३।२६ । एभ्यः शेषेऽर्थेऽञ स्यात् । गौष्ठः। तैकः। नेकेतः।गोमतःशौरसेनः । वाहीकः । रोमकः । पाटच्चरः ॥ २६ ॥
शकलादेर्यञः।६।३।२७। अस्माद्यान्ताच्छेषेऽर्थे ऽञ स्यात् । शाकलाः । काण्वाः ॥ २७ ॥
वृद्धेञः।६।३।२८। वृद्धान्ताच्छेषेऽर्थेऽज्ञ स्यात। दाक्षाः। वृद्धेति किम् । सौतङ्गमीयः ॥ न द्विस्वरात्प्रागभरतात् ।६।३।२९ ।
प्राग्गोत्रार्थाद्भरतगोत्रार्थाच . द्विस्वरादृद्धजन्तादञ् न स्यात् । चैकीयाः । काशीयाः। द्विस्वरादिति किम् । पानागाराः॥२९॥ , भवतोरिकणीयसौ। ६।३। ३० ।
भवच्छब्दाच्छेषऽर्थे इकाईयसौ स्याताम् । भावत्कम् । भवदीयम्॥३०॥
परजनराज्ञोऽकीयः । ६।३।३१। एभ्यः शेषेऽर्थेऽकीयः स्यात् । परकीयः । जनकीयः । राजकीयः॥
दोरीयः।६।३।३२ । दुसंज्ञकाच्छेषेऽर्थे ईयः स्यात् । देवदत्तीयः । तदीयः ॥ ३२॥