________________
३९८
हैमशब्दानुशासनस्य क्वइहअमाइत्येतेभ्य स्त्रतस्प्रत्ययान्तेभ्यश्च शेषे ऽर्थे त्यच स्यात् । क्वत्यः । इहत्यः । अमात्यः । तत्रत्यः । तस्त्यः ॥ १६ ॥
नेधुंवे । ६।३।१७। निशब्दाधुवेऽर्थे त्यच स्यात् । नित्यं ध्रुवम् ॥१७॥
निसो गते । ६।३। १८ । निस्सब्दागतेऽर्थे त्यच् स्यात् । निष्यश्चण्डालः ॥ १८ ॥ ऐषमोशःश्वसो वा।६।३।१९।
एभ्यः शेषेऽर्थे त्यच वा स्यात् । ऐषमस्त्यम् । ऐषमस्तनम् । ह्यस्त्यम्। ह्यस्तनम् । श्वस्त्यम् । वस्तनम् ॥ १९ ॥
कन्थाया इकण । ६।३।२०। कन्थाग्रामविशेषः कन्थाशब्दाच्छेषेऽर्थे इकण स्यात् । कान्थिका२०॥
वर्णावकल । ६।३।२१। वर्णदेशे या कन्था ततः शेषेऽर्थेऽकज्ञ स्यात् । कान्थकः । २१॥ रुप्योत्तरपदारण्याण्णः ।६।३॥२२॥
रूप्योत्तरपदादरण्याच्च शेषेऽर्थेऽणः स्यात् । वार्करूप्यः । आरण्याः सुमनसः॥ २२ ॥
दिक्पादनाम्नः। ६।३।२३।
दिक्पूर्वपदादनानोऽसंज्ञाविषयात शेषेऽर्थेऽणः स्यात् । पौर्वशाल । अनानः इति किम् । पूर्वकार्णमृत्तिकी ॥ २३ ॥
मद्रादन।६।३।२४। .... मन्द्रान्ताद्दिकपूर्वपदाच्छेषेऽर्थेऽज्ञ स्यात् । पौर्वमद्री ॥ २४ ॥