________________
स्वोपशलघुवृत्तिः ।
ग्रामादीनञ्च । ६ । ३ । ९।
ग्रामाच्छेषेऽर्थे ईन यश्च स्यात् । ग्रामीणः । ग्राम्यः ॥ ९ ॥
कत्र्यादेश्चैकञ् । ६ । ३ । १० ।
कत्र्यादिभ्यो ग्रामाच्च शेषेएयकञ् स्यात् । कात्रेयकः । पौष्करेयकः । ग्रामेयकः ॥ १० ॥
कुण्डयदिभ्यो यलुक्च । ६ । ३ ।११।
कुण्ड्यदिभ्यः शेषेऽर्थे एयकञ् स्यात् । तद्योगे च यो लुक | कौण्डेयकः । कौयकः ॥ ११ ॥
३९७
कुलकुक्षिग्रीवाच्छ्वाऽस्यलङ्कारे । ६।३।१२।
एभ्यः शेषेऽर्थे यथासङ्ख्यमेयकञ् स्यात् । कौलेयकः श्वा । कौक्षेयकोऽसिः । ग्रैवेयकोऽलङ्कारः ।। १२ ।।
दक्षिणापश्चात्पुरसस्त्यण् । ६ । ३ । १३ ।
एभ्यः शेषेऽर्थे त्यण् स्यात् । दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः ॥ १३ ॥
वल्युर्दिपर्दिकापिश्याष्टायनम् । ६ । ३ । १४ ।
एभ्यः शेषेऽर्थे टायन स्यात् । वाल्हायनः । औदायिनः। पार्दायनः । कापिशायनी द्राक्षा ॥ १४॥
रंकोः प्राणिनि वा । ६ । ३ । १५ ।
रंकुशब्दात्प्राणिनिविशिष्टे शेषेऽर्थे टायनण स्यात् । राङ्कवायणः । राङ्कवो गौः । कम्बलस्तु राङ्कवः ।। ९५ ।। क्वेहामात्रतसस्त्यच् । ६ । ३ । १६ ।