________________
हेमशम्दानुशासनस्प
अहम शेषे।६।३।१। अपत्यादिम्योऽन्यस्मिन् पारिजतीयेऽर्थे इतोऽनुक्रम्यमानं वेदितव्यम् ॥ १॥
नद्यादेरेयण । ६।३।२। एभ्यः प्राग्जितीये शेषे ऽर्थे एयण स्यात् । नादेयः । वानयः । शेष इत्येव । समूहे नादिकम् ॥ २॥
राष्ट्रादियः।६।३।३। राष्ट्रशब्दाच्छेषप्रोग्जातीयेऽर्थे इयः स्यात् । राष्ट्रियः ॥ ३॥
दूरादेत्यः । ६।३।४। दूराच्छेषेऽर्थे एत्यः स्यात् । दूरेत्यः ॥ ४ ॥
उत्तरादाह ।६।३।५। । उत्तरशब्दाच्छेषेऽर्थे आहज्ञ स्यात् । औतराहः ॥ ५॥
पारावासदीनः । ६।३।६।। पारावारशब्दाच्छेऽर्थे ईनः स्यात् । पारावारीणः ॥६॥
व्यस्तव्यत्यस्तात् । ६।३।७। पारावाराच्छेषे ईनः स्यात् । पारीणः। अवारीणः। अवारपारीणः॥ धुप्रागपागुदक्प्रतीचो यः।६।३।८।
दिवशब्दात्याच अपाच उदच प्रत्यच् इत्येतेभ्यश्चाव्ययानव्ययेभ्यः शेषेऽर्थे यः स्यात् । दिव्यम् । प्राच्यम्। अपाच्यम् । उदीच्यम् । प्रती.. व्यम् ॥ ८॥