________________
उभयपदिनः ]
१ शकींच् मर्षणे २ शुचृगैच् पूतिभावे ३ रञ्जींच रागे
४ शपींच आक्रोशे
५ मृषींच तितिक्षायाम् ६ णहींच बन्धने
उभयता भाषाः ।
इति दिवादयश्चितो धातवः ।
अभिषवे
१ बुंगद् २ पिंगु बन्धने ३.शिंग्ट निशात
४ डुमिंग्ट् प्रक्षेपणे
५ चिं चयने
६ धूगूट् कम्पने स्तंगर आच्छादने
७
८ कुंगूद् हिंसायाम्
बरणे
९ वृग्ट्
इति उभतो भाषाः ।
गतिवृद्धयोः
श्रवणे
उपतापे
प्रीतौ
१ हिंदू
२ श्रुं
३ टुदुंटू
४ टंटू
५ स्मृट् ६ शक्लंट शक्तौ
पालने व
धातुपाठ: ।
७ तिक तिग षघट् हिंसायाम्
८
राधं साधं संसिद्धौ
९
१०
११
१२ दम्भूटू दम्भे
कृवुटू
धिवुटू गतौ
१३
१४
१५
१
२
१
२
३
8
रुघुट्
वृद्धौ
आप्लंट व्याप्तौ
तृपट् प्रीणने
१०
हिंसाकरणयोः
ञिधृषाट् प्रागल्भ्ये इति परस्मैभाषाः ।
०
ष्टिघिट् आस्कन्दने अशौटि व्याप्तौ
इति आत्मभाषा
इति खादयष्टितोधातवः ।
तुदत् व्यथने
भ्रस्जत् पाके
क्षिपत् प्रेरणे
दिशींत् अतिसर्जने
कृष विलेखने
६
मुच्लंती मोक्षणे
७ षिचींत् क्षरणे
८ विदुलंती लाभे
९
लुप्लुती छेदने
लिपींत् उपदेहे
५६५
इति उभयतो भाषाः