________________
५६४
७३ तमूच कांक्षायाम्
७४ श्रमूच खेदतपसोः ७५ भ्रमच अनवस्थाने ७६ क्षमूच सहने ७७ मदैच् हर्षे
७८ क्लमूच ग्लानौ
७९ मुहौच वैचित्ये
८० हौच जिघांसायाम्
८१ ष्णुहौच उद्गिरणे ८२ ष्णिहौच प्रीतौ
वृत् पुषादिः । इति परस्मैभाषाः ।
१ षूङौच प्राणिप्रसवे
२ दूंच परितापे
३. दींच क्षये
४ घन अनादरे
५ मीच हिंसायाम्
६ च श्रवणे
७
लींच लेषणे
८ डच गतौ
व्रीच वर
हैमशब्दानुशासनस्य
वत्स्वादिः ।
१० पीच पाने ११ ईच गतौ
१२ प्रींच प्रीतौ
१३ युजिंच समाधौ १४ सृजिंच विसर्गे
१५ वृतूचि वरणे
१६ पर्दिच गतौ
१७ विदिंच सत्तायाम्
१८ खिर्दिन्च दैन्ये
१९ युधिंच सम्प्रहारे
२०
२१
२२
२३
२४
२५ तपिंच ऐश्वर्ये वा
२६
पुरैचिं
आप्यायने
२७ घूरैङ् ज्वरैचिं जरायाम्
गतौ
[दिवादिगणे
३०
३१
अनोरुधिच कामे
बुधिं मनिंच ज्ञाने
२८ घूरैङ् ग्रैरैचि २९ श्रूरैचि स्तम्भे
अनिच् प्राणने
अनैचि पादुर्भावे
दीपैचि दीप्तौ
तूरैचि त्वरायाम् घूरादयो हिंसायाम् च
चूरैचि दाहे
क्लिशिंच उपतापे
३२
३३
३४ लिशिंच अल्पत्वे
३५ काशिच् दीप्तौ
३६ वासिष् शब्दे
इति आत्मने भाषाः ।