________________
स्वोपज्ञलघुवृत्तिः ।
४३३
श्राणामांसौदनादिको वा । ६ । ४ । ७१ ।
आभ्यां तदस्मै नियुक्तं दीयते इति विषये इकः प्रत्ययो वा स्यात् । श्राणिका । श्राणिकी । मांसौदनिका | मांसौदनिकी ॥ ७१ ॥ भक्तौदनाद्वा णिकट् । ६ । ४ । ७२ ।
आभ्यां यथासङ्ख्यमणिकटौ वा स्याताम् । तदस्मै नियुक्तं दीयते इति विषये । भाक्तः । औदनिकी | भाक्तिकः । औदनिकः ॥ ७२ ॥ नवयज्ञादयोऽस्मिन् वर्त्तन्ते। ६।४।७३।
एभ्यः प्रथमान्तेभ्यो वर्त्तन्ते इत्युपाधिभ्योऽस्मिन्निति सप्तम्यर्थे इकण स्यात् । नावयज्ञिकः । पाकयज्ञिकः ॥ ७३ ॥
तत्र नियुक्ते । ६ । ४ । ७४।
तत्रेति सप्तम्यन्तान्नियुक्तेऽर्थे इकणू स्यात् । शौल्कशालिकः ॥ ७४ ॥ अगारान्तादिकः । ६ । ४ । ७५ । अस्मात्तत्र नियुक्ते इकः स्यात् । देवागारिकः ॥ ७५ ॥
अदेशकालादध्यायिनि । ६ । ४ । ७६ ।
अध्ययनस्य यो प्रतिषिद्धौ देशकालौ तदर्थात् सप्तम्यन्तादध्यायिन्यर्थे इकण स्यात् । आशुचिकः । सान्ध्यिकः ॥ ७६ ॥
निकटादिषु वसति । ६ । ४ । ७७ ।
एभ्यः सप्तम्यन्तेभ्यो वसत्यर्थे इकण स्यात् । नैकटिकः । आरण्यिको भिक्षुः । वार्क्षमूलिकः ॥ ७७ ॥
सतीर्थ्यः । ६ । ४ । ७८।
समानतीर्थात्तत्र वसत्यर्थे यो निपात्यते समानस्य च स भावः । सतीर्थ्यः ॥ ७८ ॥
५५