________________
हेमन्दानुशासनस्य निवासाच्चरणेऽण । ६।३। ६५ ।
पृथिवीमध्यानिवासदेशार्थाचरणे निवस्तरि शेषऽर्थेऽण् स्यात् । मध्यमाश्चास्य । माध्यमाश्चरणाः ॥ ६५ ॥
वेणुकादिभ्य ईयण ।६।३।६६।
एभ्यो यथायोगं देशार्थेभ्यः शेषेर्थे ईयण स्यात्। वैणुकीयः। चैत्रकीयः ॥ ६६॥ वा युष्मदस्मदोऽजीनी युष्माकास्माकं - चास्यैकत्वे तु तवकममकम्।६।३।६७
आम्यां शेषेऽर्थेऽञानत्रौ वा स्याताम् । तद्योगे च यथासङ्ख्यं युष्माकास्माको एकार्थयोस्तु तवकममको। यौष्माकी । यौष्माकीणः । आस्माकी । आस्माकीनः । युष्मदीयः । अस्मदीयः । तावकः । तावकीनः । मोमकः । मामकीनः । त्वदीयः । मदीयः ॥ ६७॥
द्वीपादनुसमुद्रं ण्यः। ६।३।६८। - समुद्रसमीपे यो द्वीपस्तदर्थाच्छेपेऽर्थे ण्यः स्यात् । दैयो ना। तदासो वा ॥ ६८॥
, अर्द्धाद्यः । ६।३।६९। अईशब्दाच्छेषेऽर्थे यः स्यात् । अर्द्धयम् ॥ ६९ ॥
सपूर्वादिकण । ६।३।७०। सपूर्वपदादाच्छेषेऽर्थे इकण स्यात् । पौष्करार्धिकः ॥ ७०॥
दिकपर्वात्तौ।६।३। ७१। दिक्पूर्वपदाद॰च्छेषेऽर्थे येकणौ स्याताम् । पूर्वार्धम । पौर्वाद्धिकम् ॥ ७१ ॥.......
.