________________
हैमसंप्पानुशासनस्य ऋरललं कृपोऽकृपीटादिषु । २।३॥ ९९ ।
कृपेर्ऋतलत् रस्य च ल् स्यात् । नतु कृपीटादिविषयस्य । क्लुप्यते । क्लप्तः । कल्प्यसे । कल्पयति । अकृपीयदिष्विति किम् । कृपीटः । कृपाणः ॥ ९९॥
उपसर्गस्यायौ। २।३।१०० । उपसर्गस्थस्य रस्यायौ धातौ परे ल् स्यात् । प्लायते । प्लत्ययते ॥
ग्रोयङि।२।३।१०१ । यङि परे गिरते रो ल स्यात् । निजेगिल्यते ॥ १०१ ॥
नवा स्वरे। २।३।१०२। यो स स्वरादौ प्रत्यये परे विहितस्य ल्वास्यात् । गिलति। गिरति निगाल्यते । निगार्यते । विहितविशेषणं किम् । गिरः ॥ १०२॥
परे_ऽङ्कयोगे ।२।३।१०३ । __ परिस्थस्य रोघादौ परेल् वा स्यात्। पलिघः। परिघः। पल्यङ्कः। पर्यक। पलियोगः । परियोगः ॥ १०३ ॥
ऋफिडादीनां डश्चलः।२।३।१०४।
एषामृरऋलौ डस्य च ल वा स्यात् । ऋफिडः । लफिलः। ऋतकः। लतकः । कपरिका । कपलिका ॥ १०४ ॥
जपादीनां पो वः ।२।३।१०५ । एषां पो वो वा स्यात् । जवा। जपा। पाराक्तः।पारापतः॥१०५॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलधुवृत्तौ द्वितीयस्याध्यायस्व तृतीयः पादः समासः ॥३॥