________________
स्वोपज्ञलघुवृत्तिः। आभ्यां परस्य स्थिरस्य सः समासे ष् स्यात् नाम्नि । गविष्ठिरः। युधिष्ठिरः ॥ २५॥
एत्यकः।२।३।२६। ___कवर्जान्नाम्यादेः परस्य स एति परे समासेष्स्यात् नाम्नि।हरिषेणः। श्रीषणः । अक इति किम् । विष्वक्सेनः ॥ २६ ॥
भादितो वा ।२।३।२७। नक्षत्रवाचिन इदन्तात् परस्य स एति परे समासे ष् वा स्यात् नाम्नि । रोहिणिषणः । रोहिणिसेनः। इतइति किम् । पुनर्वसुषेणः॥ विकुशमिपरेः स्थलस्य । २।३।२८।
एभ्यः परस्य स्थलस्य सः समासे ष् स्यात् विष्ठलम् । कुष्ठलम् । शमिष्ठलम् । परिष्ठलम् ॥२८॥
कपोत्रे । २।३।२९। कपः परस्य स्थलस्य सः समासे ष् स्यात् गोत्रे वाच्ये । कपिष्ठलः ऋषिः ॥२९॥ गोऽम्बाऽऽम्बसव्यापद्वित्रिभूम्यग्निशेकुशङ्कक्वङ्गमञ्जिपुञ्जिबर्हिः परमेदिवेः
स्थस्य।२।३।३०। एभ्यः परस्य स्थस्य सः समासेष् स्यात् । गोष्ठम् । अम्बष्ठः। आम्बष्ठः। सव्यष्ठः । अष्पठः । द्विष्ठः। त्रिष्ठः। भूमिष्ठः । अग्निष्ठः । शेकुष्ठः । शङ्कुष्ठः। कुष्ठः । अङ्गुष्ठः । मञ्जिष्ठः । पुञ्जिष्ठः । बर्हिष्ठः । परमेष्ठः । दिविष्ठः ॥ २९॥