________________
हैमशन्दानुशासनस्य निर्दुस्सोः सेधसन्धिसाम्नाम् ।२।३।३१।
एभ्यः परेषां सेधादीनां सः समासे ष् स्यात् । निषेधः । दुःषेधः सुषेधः। निःषन्धिः । दुःषन्धिः । सुषन्धिः। निःषाम । दुःषाम । सुषाम ॥ ३१॥
प्रष्ठोऽग्रगे। २।३।३२। प्रात् स्थस्य सः ष् स्यात् अग्रगामिन्यर्थे । प्रष्ठो ऽग्रगः ॥ ३२ ॥
भीरुष्ठानादयः।२।३।३३। एते समासे कृतषत्वाः साधवः स्युः। भीरुष्ठानम् । अङ्गलिषङ्गः ॥३३॥
ह्रस्वान्नाम्नस्ति । २।३।३४। नाम्नो विहिते तादौ प्रत्यये हस्वान्नामिनः परस्य सः ष् स्यात् । सपिष्टा । वपुष्टमम् । नामिन इत्येव । तेजस्ता ॥ ३४॥ निसस्तपे नासेवायाम् ।२।३।३५।
निसः सस्तादौ तपतौ परे ष् स्यात् पुनः पुनः करणाभावे । निष्टपति स्वर्ण सकृदनि स्पर्शयतीत्यर्थः । तीत्येव निरतपत् ॥ ३५॥
घस्वसः।२।३।३६। नाम्यादेः परस्य घस्वसोः सः ष् स्यात् । जक्षुः । उषितः ।। ३६॥ णिस्तोरेवाऽस्वदस्विदसहःषणि।२।३॥३७॥
स्वदादिवर्जानां ण्यन्तानां स्तोखे च सो नाम्यादेः परस्य षत्वभूते सनि ष् स्यात् । सिषेत्रयिषति । तुष्टूपति । स्वदादिवर्जनं किम् । सिस्वादयिषति। सिखेदयिषति । सिसाहयिषति । एवेतिकिम् । सुसूपति । पणीति किम् । सिषेव । षत्वं किम् । सुषुप्सति ॥३७॥