________________
८४
हेमशब्दानुशासनस्य
आभ्यां परस्य स्वसुः सस्य समासे ष् स्यात् । मातृष्वसा । पितृ
ष्वसा ॥ १८ ॥
अलुपि वा । २ । ३ । १९ ।
मातृपितुः परस्य स्वसुः सस्यापि समासे वा प् स्यात् । मातुःवसा मातुःस्वसा । पितुः ष्वसा पितुः स्वसा ॥ १९ ॥
निनद्याः स्नातेः कौशले । २ । ३ । २० ।
आभ्यां परस्य स्नातेः सस्य समासे प् स्यात् कौशले गम्यमाने । निष्णो निष्णातो वा पाके । नदीष्णो नदीष्णातो वा प्रतरणे । कौशलइति किम् । निस्नातः । नदीस्नः । यः श्रोतसा हियते ॥ २० ॥
"
प्रतेः स्नातस्य सूत्रे । २ । ३।२१।
प्रतेः परस्य स्नातस्य सः समासे प् स्यात् सूत्रे वाच्ये । प्रतिष्णातं सूत्रम् । प्रत्ययान्तोपादानं किम् । प्रतिस्नातृ सूत्रम् ॥ २१ ॥ स्नानस्य नाम्नि | २।३।२२।
प्रतेः परस्य स्नानस्य सः समासे प् स्यात् सूत्रविषये नाम्नि | प्रतिष्णानं सूत्रमित्यर्थः ॥ २२ ॥
त्रः । २ । ३ । २३ ।
वेः परस्य स्तृसस्य समासेप् स्यात् नाम्नि । विष्टरो वृक्षः । विष्टरं पीठम् || २३ ||
अभिनिःष्टानः । २ । ३ । २४ ।
अभिनिर्भ्यां स्तानः समासे कृतषत्वो निपात्यते नाम्नि | अभिनिःष्टानो वर्णः ॥ २४ ॥
गवियुधेः स्थिरस्य । २ । ३ । २५ ।