________________
स्वोपज्ञवृत्तिः ।
व्ये स्यमयङि । ४। १ । ८५।
व्येगस्यमोः सस्वरान्तस्था यहि वृत्स्यात् । वेवीयते । सेसिमीति ॥ ८५ ॥
चायः कीः । ४ । १ । ८६ ।
7
चायोयहि कीः स्यात् । चेकीतः ॥ ८६ ॥ द्वित्वेहः । ४ । १ । गोद्वित्वविषये सस्वरान्तस्था मत्स्यात् । जुड़पति ॥ ८७ ॥
८७ ।
णौ इसनि । ४ । १ । ८८ ।
गः सस्वरान्तस्था उपरे सन्परे च णौ विषये वृत्स्यात् । हवत् । जुहावयिषति ॥ ८८ ॥
२२१
श्वेर्वा । ४ । १ । ८९ ।
श्वेः सस्वरान्तस्था उपरे सन्परे णौ विषये वृद्धाः स्यात् । अगूथवत् । अशिश्वयत् । शुशावयिषति । शिवावयिषति ॥ ८९ ॥
वापरोक्षायङि । ४ । १ । ९० ।
C
श्वेः सस्वरान्तस्थापरोक्षायोवृद्वा स्यात् । शुशाव । शिवाय । शोथूयते । शेश्वीयते ॥ ९० ॥
प्यायः पीः । ४ । १ । ९१ ।
प्यायः परोक्षायङोः पीः स्यात् । अपिष्ये । आपेपीतः ॥ ९१ ॥
क्तयोरनुपसर्गस्य । ४ । १९२ ।
अनुपसर्गस्य प्यायेः कक्तवतोः पीः स्वात् । पीनम् । पीनवन्मुखम् । अनुपसर्गस्येति किम । प्रप्यानोमेधः ॥ ९२ ॥