________________
हेमशब्दानुशासनस्य __ आङोऽन्धूधसोः। ४।१।९३ । .., आक परस्य प्यायरेन्धूधसि चार्थे क्तयोः परतः पीः स्यात् । आपीनोऽन्भुः । आपीनमूधः। अन्धूधसोरिति किम् । आप्यानचन्द्रः । आर एवेति नियमाव, पाण्यानमूधः ॥ ९३ ॥
स्फायः स्फीर्वा । ४।१।९४। स्फायतेः क्तयोः परयोः स्फीर्वा स्यात् । स्फीतः । स्फीतवार । स्फातः । स्फातवान् ॥ ९४ ॥
प्रसमः स्त्यः स्तीः।४।१।९५।
प्रसम्समुदायपूर्वस्य स्त्यः क्तयोः परयोः स्तीः स्यात् । प्रसंस्तीत प्रसस्तीतवान् । असम इति किम् । संप्रस्त्यानः ॥ ९५॥
प्रातश्चमोवा।४।१।९६। प्रात् केवलात्परस्य स्त्यः क्तयोः परयो स्तीः स्यात् क्तयोस्तो. मश्च वा । प्रस्तीतः । प्रस्तीतवान् । प्रस्तीमः । प्रस्तीमवान् ॥१६॥ श्यः शीद्रवमर्तिस्पर्शनश्चास्पर्शे४।१॥९॥ ___ मूर्तिः काठिन्यं द्रवमूर्तिस्पर्शार्थस्य श्यः क्तयोः परयोः शीः स्यात्। तद्योगेचक्तयोस्तोऽस्पर्शविषये नश्च । शीनम् । शीनाघृतम् । शीतं वर्त्तते । शीतोवायुः ॥ ९७॥
प्रतेः।४।१।९८ । प्रतेः परस्य श्यः क्तयोः परयोः शीः स्यात्तद्योगे तयोः स्तोन्च । पतिशीनः। प्रतिशीनवान् ॥ ९८॥
वाऽभ्यऽवाभ्याम् । ४।१। ९९। ____ आभ्यां परस्य श्यः क्तयोः परयोः शीवा स्यात्तद्योगे च क्तयोः स्तोऽस्पर्शे नश्च । अभिशीनः । अभिशीनवान् । अमिश्यानः। अमिश्या