________________
हेमशब्दानुशासन स्प
संपर्वा । ४ । १ । ७८ ।
आभ्यां परस्य व्यो यपि वृद्वा न स्यात् । संव्याय । संवीय । परिव्यय । परिवीय ॥७८॥
यजादिवचेः किति । ४ । १ । ७९ ।
यजादेर्वचेश्च सस्वरान्तस्था किति परे ग्वृत् स्यात् । ईजुः । ऊयुः । ऊचुः । कितीति किम् | यक्षीष्ट ॥ ७९ ॥
स्वपेर्यङ्गे च । ४ । १ । ८० ।
स्वपेर्यङि के किति च परे सस्वरान्तस्था वृत्स्यात् । सोबुध्यते । अमूषुपत् । सुषुप्सति ॥ ८० ॥
ज्याव्यधः क्ङिति । ४ । १ । ८१ ।
ज्याव्यधोः सस्वरान्तस्था किति ङिति वत्स्यात् । जीयात् । जिनाति । विध्यात् । विध्यति ॥ ८१ ॥
व्यचोऽनसि । ४ । १ । ८२ ।
व्यचेः सस्वरान्तस्था अस्सर्जे क्ङिति वत्स्यात् । विचति । अनसीति किम् । उरुव्यचाः ॥ ८२ ॥
वशेरयङि । ४ । १ । ८३ ।
वशेः सस्वरान्तस्था अयङि क्ङिति वत्स्यात् । उष्टः । उशन्ति । जुयङीति किम् । वावश्यते ॥ ८३ ॥ ग्रहवश्चभ्रस्जप्रच्छः । ४ । १ । ८४ ।
एषां सस्वरान्तस्था क्ङिति वृत्स्यात् । जगृहुः। गृह्णाति । वृक्णः । वृश्वति । भृष्टः । भृज्जति । पृष्ठः । पृच्छा ॥ ८४ ॥