________________
स्वोपालपुक्ति भूस्वपोरदुतौ। ४।१।७० । भूस्वपोः परोक्षायां द्वित्वे पूर्वस्य यथासंख्यमदुतौ स्याताम् । बभूव । सुष्वाप ॥ ७० ॥ ज्याव्येव्यधिव्यचिव्यथेरिः।४।१।७१।
एषां परोक्षायां द्वित्वे पूर्वस्य, इ. स्यात् । जिज्यौ । सीवव्याय । विव्याध । विव्याच । विव्यथे ।। ७१॥
यजादिवश्वचः सस्वरान्तस्था
वृत् । ४।१।७२। यजादेर्वश्वचोश्च परोक्षायां दिवे पूर्वस्य सस्वरान्तस्था इउरूपा प्रत्यासत्त्या स्यात् । इयाज । उवाय । आश । उवाच ॥ ७२ ॥
न वयोय । ४।१ । ७३ ।। वेगोवयोय परोक्षायां वृन्न स्यात् । उयुः ॥ ७३ ।।......
वेरऽयः । ४।१।७४। वेगोऽयन्तस्य पूर्वस्य परस्य च परोक्षायां न स्यात्। ववौ । अयइति किम् । उवाय ॥ ७४ ॥
अविति वा ।४।१ । ७५ । वेगोऽयन्तस्याविति परोक्षायां वृद्धा न स्यात् । वतुः । ऊचुः ॥
ज्यश्च यपि ।४।१ । ७६ । .. ज्योवेगश्च यपि वृन्न स्यात् । प्रज्याय । प्रवाय ॥ ७६ ॥ .
व्यः ।४।१।७७। ' व्यो यपि वृन्न स्यात् । प्रन्याय ॥ ७७ ॥