________________
११८ में हेमशेगदानुशासनस्य श्रवत् । लघुनीति किम् । अततक्षत् । णावित्येव । अचकमत् । असमानलोप इति किम् । अचकथत् ॥ ६३ ॥
लघोर्दीर्घोऽस्वरादेः।४।१।६४।
अस्वरादेरसमानलोपे उपरे णो दिखे पूर्वस्य लघोर्लघुनि घावक्षरे परे दीर्घः स्यात् । अचीकरत् । लघोरिति किम् । अचिक्कणत् । अस्व. रादेरिति किम् । औMनवत् ॥ ६४ ॥
स्मृदत्वरप्रथम्रदस्तृस्पशेरः।४।१।६५।
एषामसमानलोपे उपरे णौ द्वित्वे पूर्वस्यात्स्यात् । असस्मरत् । अददरत् । अतत्वरत् । अपप्रथन् । अमम्रदत् । अतस्तरत् । अपस्पशत्॥
वा वेष्टचेष्टः । ४।१।६६। अनयोरसमानलोपे ङपरे गौ द्विवे पूर्वस्थादा स्यात् । अववेष्टत् । अविवेष्टत् । अपचेष्टत् । अचिचेष्टत् ॥ ६६ ॥
ईचगणः ।४।१।६७। गणेङपरे णौ दित्वे पूर्वस्य ईरश्च स्यात् । अजीगणत् । अजगणत् । अस्यादेराः परोक्षायाम्।४।१।६८।
अस्यां द्वित्वे पूर्वस्यादेरत आः स्यात् । आदुः । आरतुः। अस्येति किम् । ईयुः । आदेरिति किम् । पपाच ॥ ६८ ॥ अनातोनश्चान्तऋदाद्यशौ संयो
गस्य ।४।१।६९। ऋदादेरश्नोतेः संयोगान्तस्य च परोक्षायां द्वित्वे पूर्वस्यादेरात्स्थानादन्यस्यास्य, आः स्यात् - कृतातोनोऽन्तश्च । आनृधुः। आनशे । आना। ऋदादीति किम् । आर । अनात इति किम् ।. आत्थ ॥१९॥
स्य च परीक्षा आन्याय