________________
सोपालपुतिः एषां शिति द्वित्वे पूर्वस्य, इ. स्वात् । पिपनि इयति । बिमर्ति । मिमीते । जिहीते । हाङिति किम् । जहाति। शितीत्येव । पपार ।।५८॥
सन्यस्य।४।१ । ५९।। दिले पूर्वस्वातः सनि परे, इ. स्यात् । पिपक्षति। अस्येति किम् । पापचिषते ॥ ५९ ॥
उर्जान्तस्थापवर्गे ऽवणे ।४।१।६०।
दिवे पूर्वस्योतोऽवर्णान्ते जान्तस्थापवगें परे सनि : स्यात् । जिजविषति । जिजावयिषति । यियविषति । यियावयिषति । रिरावयिषति । लिलावयिषति । पिपविषतं । पिपावयिषते । मिमावयिषते । नान्तस्थापवर्ग इति किम् । जुहावयिषति । अवर्ण इति किम् । घुमूपति ॥ १०॥
श्रुमदुगुप्लुच्योर्वा । ४।१।६१।
एषां सनि द्वित्वे पूर्वस्योतावर्णान्तायामन्तस्थायां परस्यामिर्वा स्यात् । शिश्रावयिषति । शुश्रावयिषति। सिस्रावयिषति । सुखावयिषति । दिद्रावयिषति । दुद्रापयिषति । पिप्रावयिषति । पुप्रावयिषति । पिप्लावयिषति । पुप्लावयिषति । चिच्यावयिषति । चुम्यावयिषति ॥११॥
स्वपोणावुः । ४।१। ६२ । स्वर्णो सति द्विवे पूर्वस्योत्स्यात् । सुष्वापयिषति। णाविति किम् । सिष्वापकीयिषति । स्वपोणाविति किम् । स्वापं चिकीर्षति । सिष्वापयिषति । स्वपोणौ सति द्वित्व इति किम् । सोषोपयिषति ॥ ६२ ॥ असमानलोपे सन्वल्लघुनि डे।४।११६३।
नविद्यते समानस्य लोपोयस्मिंस्तस्मिन् ङपरे गोदित्वे पूर्वस्य लघुनि धात्वक्षरे परे सनीव कार्य स्यात् । अचीकरत् । अजीजवत् । अशि