________________
स्वोपज्ञलघुवृत्तिः ।
एतानि वति परे पदं न स्युः । मनुष्वत्। नभस्वत् । अङ्गिरस्वत् ||२४|| वृत्त्यन्तोऽसषे । १ । १ । २५ ।
परार्थाभिधायीसमासादिर्वृत्तिस्तस्या अन्तोऽवसानं पदं न स्यात् । असषे सस्य तु षत्वे पदमेव । परमदिवौ । वहुदण्डिनौ । असष इति किम् । दधिसे ।। २५ ।। सविशेषणमाख्यातं वाक्यम् । १ । १ । २६ ।
प्रयुज्यमानैरप्रयुज्यमानै र्वा विशेषणैः सहितं प्रयुज्यमानमप्रयुज्यमानं वा आख्यातं वाक्यं स्यात् । धर्म्मो वो रक्षतु । लुनीहि३ । पृथुकाँश्चखाद | शीलं ते स्वम् || २६ ॥
अधातुविभक्तिवाक्यमर्थवन्नाम । १।१।२७|
धातुविभक्त्यन्तवाक्यवज्र्ज मर्थवच्छब्दरूपं नाम स्यात् । वृक्षः । स्वः । धवश्च । अधातुविभक्तिवाक्यमिति किम् । अहन् । वृक्षान् । साधुर्धर्मंब्रूते ॥ २९ ॥
शिर्घुट । १ । १ । २८ ।
जस्सादेशः शिर्षुट् स्यात् । पद्मानि तिष्ठन्तिपश्य वा ॥ २८ ॥
पुंस्त्रियोः स्यमौजस् । १ । १ । २९ ।
स्यादयः पुंस्त्रीलिङ्गयोर्घुटः स्युः । राजा । राजानौ । राजानः । राजानम्र राजानौ । सीमा । सीमानौ । सीमानः । सीमानम् ॥ २९ ॥ स्वरादयोऽव्ययम् । १ । १ । ३० ।
स्वरादयोऽव्ययानि स्युः । स्वर् । अन्तर् । प्रातर् । इत्यादि ॥ ३० ॥
1 1
चादयोऽसत्वे । १ । १ ।
३१ ।
अद्रव्ये वर्त्तमानाश्चादयो ययानि स्युः । वृक्षश्चेत्यादि ॥ ३१ ॥