________________
नशासनस्य
हैमशब्दानुशासनस्य - स्यौजसमौशस्टाभ्यांभिस्डेभ्यांभ्यस्ङ सिभ्यांभ्यस्ङसोसाम्ङ्योस्सुपां त्रयीत्रयी प्रथमादिः।१।१।१८।।
स्यादीनां प्रत्ययानां त्रयी त्रयी यथासंख्यं प्रथमा दितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी च स्यात् ॥ १८ ॥
स्त्यादिर्विभक्तिः।१।१।१९। .. म इति च तीति च उत्सृष्टानुबन्धस्य सेस्तिवश्व ग्रहणम् । स्यादयस्तिवादयश्च सुप स्यामहि पर्यन्ता विभक्तयः स्युः ॥ १९ ॥ .
तदन्त पदम् ।१।१।२०। स्याद्यन्तं त्याद्यन्तं च पदं स्यात् । धर्मो वः स्वं ददाति नः शास्त्रम् ॥ २० ॥
नाम सिदयव्यञ्जने।१।१।२१॥ सितिप्रत्यये यवर्ज व्यञ्जनादौ च परे पूर्व नाम पदं स्यात्। भवदीयः । पयोभ्याम् । अयितिकिम् । वाच्यति ॥ २१ ॥
नं क्ये ।१।१।२२। क्य इति क्यन् क्यङ् क्यषां ग्रहणम् । नान्तं नाम क्ये परे पदं स्यात्। राजीयति । राजायते । चर्मायति ॥ २२ ॥
- न स्तं मत्वर्थे । १।१।२३।
सान्तं तान्तं च नाम मत्वर्थे परे पदं न स्यात् । यशस्वी । तडित्वान् ॥ २३ ॥
मनुर्नभोऽङ्गिरो वति ।१।१।२४।