________________
स्वोपज्ञलघुवृतिः ।
३६५
आभ्यां वृद्धे आयन वा स्यात् । जैवन्तायनः जैवन्तिः । पार्वतायनः । पार्वतिः ॥ ५८ ॥
द्रोणाद्वा । ६ । १ । ५९ ।
द्रोणात्या आनण वा स्यात् । द्रौणायनः । द्रौणिः ॥ ५९ ॥
शिवादेरण । ६ । १ । ६०
।
शिवादेरपत्येऽण् स्यात् । शैवः । प्रौष्ठः ॥ ६० ॥
ऋषिवृष्ण्यन्धककुरुभ्यः । ६ । १ । ६१ ।
ऋष्यादिवाचिभ्यो ऽपत्ये ऽण स्यात् । वाशिष्ठः । वासुदेवः । खाफल्कः । नाकुलः ॥ ६१ ॥
कन्यात्रिवेण्याः कनीनत्रिवणं च |६|१|६२ श अभ्यामपत्येऽण् स्याद्यथासङ्ख्यं कनीनत्रिवणौ चादेशौ । कानीनः । वणः ॥ ६२ ॥
शुङ्गाभ्याम्भारद्वाजे । ६ । १ । ६३ ।
शुङ्गशुङ्गाभ्यां पुंस्त्रीशब्दाभ्यां भारद्वाजेऽपत्येऽण् स्यात् । शौङ्गो
भारद्वाजः || ६३ ॥
विकर्णच्छगलाद्वात्स्यात्रेये । ६ । १ । ६४ ।
आभ्यां यथासङ्ख्यं वात्स्ये आत्रेये चापत्येऽण् स्यात् । वैकर्णीवात्स्यः । छागल आत्रेयः ॥ ६४ ॥
णश्च विश्रवसोविश्लुक्च वा । ६ । १ । ६५ ।
विश्रवसोऽपत्येऽण् स्यात् तद्योगे च णः णयोगे च विशोलुक्च वा । वैश्रवणः रावणः ॥ ६५ ॥
सङ्ख्यासंभद्रान्मातुर्मातुच । ६ । १ । ६६ ।