________________
हैमशब्दानुशासनस्य
संख्यार्थात्सम्भद्राभ्यां च परोयो माता तदन्तादपत्येऽण् स्यात् मातुश्च मातुर् । द्वैमातुरः । सांमातुरः । भाद्रमातुरः || ६६ ॥
अदोर्नदीमानुषीनाम्नः । ६ । १ । ६७ ।
३६६
अदुसंज्ञान्नदीनाम्नो मानुषीनाम्नश्चापत्येऽण् स्यात् । यामुनः प्रणेता । दैवदत्तः । अदोरिति किम् । चान्द्रभागेयः ॥ ६७ ॥
पीला साल्वामण्डूकाद्वा । ६ । १ । ६८ ।
ऽपत्ये वा स्यात् । पैलः । पैलेयः । साल्वः । साल्वेयः । माण्डूकः । माण्डूकः ॥ ६८ ॥
दितिश्चैयण वा । ६ । १ । ६९ ।
दितेर्मण्डूकाचाऽपत्ये एयण वा स्यात् । दैतेयः । दैत्यः । माण्डूकेयः । माण्डूकि: ।। ६९ ।।
ङयाप्त्यूङः । ६ । १ । ७० ।
उयन्तादावन्तात्यन्तादूङताञ्चापत्ये एयण् स्यात् । सौपर्णेयः । वैनतेयः । यौवतेयः । कामण्डलेयः ॥ ७० ॥
द्विस्वरादनद्याः । ६ । १ । ७१ ।
द्विस्वराद् ङगप्यूङन्तादनद्यर्थादपत्ये एयण् स्यात् दात्तेयः। अनद्या इति किम् । सैप्रः ॥ ७१ ॥
इतोऽनिञः । ६ । १ । ७२ । इञ्वर्जेदन्ताद् द्विस्वरादपत्ये एयण स्यात् । नाभेयः । अनि इति किम् । दाक्षायणः । द्विस्वरादित्येव । मारीचः ॥ ७२ ॥
शुभ्रादिभ्यः । ६ । ९ । ७३ ।
एम्योऽपत्ये एयण स्यात् । शौभ्रेयः । वैष्टपुरेयः ॥ ७३ ॥