________________
स्वोपज्ञलघुवृत्तिः।.. ___ अर्हम्
। तद्धितोऽणादिः । ६।१।१। वक्ष्यमाणोऽणादिस्तद्धितः स्यात् । औपगवः ॥ १॥
पौत्रादि वृद्धम् । ६।१।२। परमप्रकृते यत्पोत्राद्यऽपत्यं तदृद्धं स्यात् । गाये। पुत्रस्तु गार्गिः॥१॥ वंश्यज्यायोभ्रात्रोर्जीवतिप्रपौत्राद्यऽस्त्री
युवा।६।१।३। वंश्यपित्रादेः स्वस्य हेतुः वंश्ये ज्येष्ठभ्रातरि च जीवति प्रपौत्राद्यऽपत्यं स्त्रीवर्ज युवा स्यात् । गाायणः ॥३॥ सपिण्डे धयःस्थानाधिके जीवद्वा ।६।१।४।
समानः पिण्डः सप्तमः पुरुषोयस्य तस्मिन् वयःस्थानाभ्यामधिके जीवति प्रपौत्राधस्त्रीजीवावा वा स्यात् । गाायणः। गार्यो वा ॥४॥
युववृद्धं कुत्सार्चे वा।६।१।५।
युवा वृद्धं यापत्यं यथासङ्ख्यं कुत्सार्चयोर्विषये युवा वा स्यात् । गार्ग्यः, गाावणो वा जाल्मः। वृद्धमर्चितम् । गाायणः, गाग्र्यो वा।।
संज्ञादुर्वा । ६।१।६। हठात्संज्ञादुर्वा स्यात् । देवदत्तीयाः । देवदत्ताः॥६॥
असौ दुःस्यात् । त्यदीयम् । तदीयम् ॥७॥ वृद्धिर्यस्य स्वरेष्वादिः । ६।१।८।.