________________
३८४
हैमशम्दानुशासनस्य नाम्नि कः।६।२।५४ । पिष्टाद्विकारे नाम्नि कः स्यात् । पिष्टिका ॥ ५४॥ ह्योगोदोहादीनन हियगुश्वास्य ६२५५।
अस्माद्विकारे नाम्नीना स्यात् तद्योगे च प्रकृते हियङ्गुः । हैयनवीनं नवनीतं घृतं वा । नाम्नीत्येव । ह्योगोदोहं तक्रम् ॥ ५५ ॥
अपोयवा।६।२०५६। अपोविकारे यवा स्यात् । आप्यम् । अम्मयम् ॥ ५६ ॥ लुब्बहुलं पुष्पमले।६।२।५७।
विकारेऽवयवार्थस्य पुष्पे मूले चार्थे प्रत्ययस्य बहुलं लुप स्यात् । मल्लिका पुष्पम् । विदारी मूलम् । बहुलमिति किम् । वारणं पुष्पम् । ऐरण्डं मूलम् ॥ ५७॥
। फले।६।२।५८ । विकारेऽवयवे चार्थे प्रत्ययस्य लुप स्यात् । आमलकम ॥ ५८॥
प्लक्षादेरण । ६।२।५९। एभ्यो विकारेऽवयवे वा फले ऽण् स्यात् । प्लाक्षम् । आश्वत्थम् ॥
- जम्ब्वा वा।६।२।६० । जम्ब्वा विकारे ऽवयवे वा फले ऽण् वा स्यात् । जाम्बवम्। जम्बु । जम्बूः ॥ ६०॥ नद्विरद्रुवयगोमयफलात् ।६।२।६१।
द्रुवयगोमयौ फलार्थं च मुक्त्वाऽन्यस्मादिकारावयवयोदिः प्रत्ययो न स्यात् । कापोतस्य विकारोऽवयवोवेति मयट् न स्यात् । अद्भुवयेत्यादीति किम् । द्रौवयं खण्डम् । गौमयं भस्म । कापित्थो रसः ॥ ६१ ॥