________________
३७२ . हैमशन्दानुशासनस्य गारेटकायनिः। गारेटिः । कार्कद्यकायनिः। कार्कद्यायनः । काककायनिः। काकिः । लाङ्काकायनिः। लाङ्केयः। वाकिनकायनिः।वाकिनिः। गार्गीपुत्रकायणिः । गार्गीपुत्रिः ॥ ११२ ॥
अदोरायनिः प्रायः।६।१।११३।
अदोरपत्ये आयनिर्वा स्यात् प्रायः । ग्लुचुकायनिः । ग्लौचुकिः । प्रायःकिम् । दाक्षिः ॥११३॥ राष्ट्रक्षत्रियात्सरूपाद्राजापत्ये द्रि
रस।६।१।११४ । राष्ट्रक्षत्रियाभ्यां सरूपाभ्यां यथासङ्ख्यं राजापत्ययोरङ्ग स्यात्, सद्रिः । विदेहा, राजानः अपत्यानि वा। सरूपादिति किम । सौराष्ट्रको राजा ॥ ११४ ॥ गान्धारिसाल्वेयाभ्याम् । ६।१।११५।
आभ्यां राष्ट्रक्षत्रियार्थाभ्यां संरूपाभ्यां यथासङ्ख्यं राजापत्येच दिरञ् स्यात् । गान्धारयः । सावेयाः, राजानोऽपत्यानि वा ॥ ११५ ।।
पुरुमगधकलिङ्गसूरमसहिस्वरा
दण । ६।१।११६ । एभ्योदिस्वरेभ्यश्च राष्ट्रक्षत्रियार्थेभ्यः सरूपेभ्यो यथासङ्ख्यं राजापत्ये च दिरण स्यात्। पुरोरपत्यं पौरखः। मागधो राजा ऽपत्यं वा । एवं कालिङ्गः। सौरमसः । आङ्गः॥११६॥ साल्वांशप्रत्यग्रथकलकूटाऽश्मकादिज्ञ।६।१।११७॥