________________
स्वोपज्ञलघुवृतिः ॥
यश्च वा । ६ । १ । १०६ ।
एभ्यःः सौवीरवृद्धवृत्तिभ्योयूनीकणौ वा स्यातां निन्दायाम् । सौयामायनीयः । सौयामायनिकः । सौयामायनिर्वा, निन्द्यो युवा । एवं यामुन्दायनीयः । यामुन्दायनिकः । यामुन्दायनिर्धा । वार्ष्यायणीयः । वायणिकः । वार्ष्यायणिर्वा ॥ १०६ ॥
तिकादेरायनि । ६ । १ । १०७ ।
एम्योऽपत्ये आयनिज्ञ स्यात् । तैकायनिः । कैतवायनिः ॥ १०७॥
दगुकोशलकमीरच्छागवृपाद्यादिः। ६।१।१०८ |
३७१
एभ्योऽपत्ये यादिरायनिञ् स्यात् । दागव्यायनिः । कौशल्यायनिः। कार्माययणिः । छाग्यायनिः । वायीयणिः ॥ १०८ ॥
द्विस्वरादणः । ६ । १ । १०९ ।
द्विवरादन्तादपत्ये आयनिज्ञ स्यात् । कार्त्तायणिः ॥ १०९ ॥ अवृद्धादोर्नवा । ६ । १ । ११० । अवृद्धाथीदोरपत्ये आयनिञ्वा स्यात् । आम्रगुप्तायनिः । आम्रगुप्तिः ॥ ११० ॥
पुत्रान्तात् । ६ । । १११ ।
पुत्रान्ताद्दोरपत्ये आयनिञ्वा स्यात् । गार्गीपुत्रायणिः॥ गार्गी पुत्रिः॥
चर्मिवर्मिंगारेटकार्कद्यका कलङ्कावाकिनाच्च कश्चान्तो ऽन्त्यस्वरात् । ६ । १ । ११२ ।
एभ्यः पुत्रान्ताच्च दोरपत्ये आयनिञ् वा स्यात्, तद्योगे कवान्तोऽन्त्यस्वरातः । चार्मिंकायणिः । चार्मिणः । वार्मिकाणिः । वार्मिणः ।